List of suktas and stutis

From Wikipedia, the free encyclopedia

This article contains a list of Hindu hymns, known as suktas, stotras or stutis.

Sūktas[]

Main Sūktas[]

  • Ā no Bhadrāh Sūktam
  • Oshadhi Sūktam
  • Kumāra Sūktam
  • Ganapati Sūktam / Ganesha Sūktam
  • Gostha Sūktam
  • Gosamūha Sūktam
  • Trisuparna Sūktam
  • Durga Sūktam
  • Tantroktadevi Sūktam
  • Devī Sūktam
  • Dhruva Sūktam
  • Navagraha Sūktam
  • Nashta Dravya Prapti Sūktam
  • Nakshatra Suktam
  • Nārāyaṇa Sūktam
  • Nasadiya Sūktam
  • Pavamana Sūktam
  • Pitru Sūktam
  • Puruṣa Sūktam
  • Krityapaharana Sūktam / Bagalamukhi Sūktam
  • Brahmanaspati Sūktam
  • Bhagya Sūktam / Pratah Sūktam
  • Pṛithvī Sūktam / Bhumi Sūktam
  • Manyu Sūktam
  • Medha Sūktam
  • Rakshoghna Sūktam
  • Ratri Sūktam
  • Rashtra Sūktam
  • Lakshmi Sūktam
  • Varuna Sūktam
  • Vastu Sūktam
  • Vishnu Sūktam
  • Śrī Sūktam
  • Shraddha Sūktam
  • Samvada Sūktam / Akhyana Sūktam
  • Samjnana Sūktam
  • Sarasvatī Sūktam
  • Sarpa Sūktam
  • Surya Sūktam / Saura Sūktam
  • Svasti Sūktam
  • Hanumana Sūktam
  • Hiranyagarbha Sūktam

Other Sūktas[]

  • Aghamarshana Sūktam
  • Aksha Kitana Ninda Sūktam (RV X.34)
  • Ayushya Sūktam
  • Balitha Sūktam
  • Bhu Sūktam
  • Brahma Sūktam
  • Ekamatya Sūktam
  • Go Suktam
  • Krimi-samhara Suktam
  • Mrittika Sūktam
  • Mrityu Sūktam
  • Mritasanjeevana Sūktam
  • Nadistuti Sūktam
  • Nīla Sūktam
  • Parjanya Sūktam
  • Rishabha Sūktam
  • Roga Nivarana Sūktam
  • Rudra Sūktam
  • Sannyāsa Sūktam
  • Shanna Sūktam
  • Vāc Suktam

Stutis[]

  • Vishnu stuti
  • Vayu stuti
  • Lakshmi stuti
  • Krishna stuti
  • Dashavatara stuti
  • Shiva stuti
  • Nakha stuti
  • Durga stuti
  • Ganesh stuti
  • Nrsimha stuti
  • Srinivasa stuti
  • Sahasrara stuti
  • Ramesha stuti
  • Vyasa stuti
  • Shri Rudram Chamakam

Stotras[]

Bhagya Sūktas[]

1.Prataragnim pratarindragum havamahe pratarmitra varuna pratarasvinaa pratarbhagam Pushanam Bhramhanas patim

pratassoma muta rudragum huvema

2. Pratar jitam Bhaga mugragum Huvema vayam purtram aditeh yo vidhartaa, ardrascidyam manya manas turascit raja cidyam bhagam bhakshityaha.

3. Bhagapranetar bhagasatyaradho bhagemaam dhiyam udavadadannah, bhaga prano janaya gobhirasvair bhagapranrubhir nruvantasyama.

4. Utedanim bhagavantasyamota prapitva uta madhye anhnam utodita maghavan suryasya vayam devanagum sumatau syama

5. Bhaga eva bhagavagumastu devaastena vayam bhagavantah ssyama tam tva bhaga sarva ijjo havimi sano bhaga pura eta bhaveha.

6. Samadhvarayo ushaso namanta dadhikraveva sucaye padaya arvacinam vasuvidam bhaganno rathamivasva vajina avahantu

7. Asvavati gomatir na ushaaso viravatis sadamucchantu bhadrah ghrutam duhanaa visvatah prapina yuyam pata ssvastibhissadanah

8. Yo maagne bhaginagum santam athabhagam cikirshati abhagamagne tam kurumam agne bhaginam kuru.

References[]

Retrieved from ""